Māyā

The difference between yogamāyā and mahamāyā

We have explored the definition and functions of māyā in many articles elsewhere on this site. In the tenth canto of the Bhāgavata, we also hear about two types of māyā – yogamāyā and mahamāyā. Here I explore Śrī Viśvanātha’s explanation of the difference between the two.

yogamāyā and mahamāyā are related as aṁśi and aṁśa (whole and part)

Śrī Viśvanātha’s commentary on SB 10.1.25 is especially useful for us. The verse is:

viṣṇor māyā bhagavatī yayā sammohitaṁ jagat |

ādiṣṭā prabhuṇāṁśena kāryārthe sambhaviṣyati ||

Śrī Viśvanātha in his commentary on this verse first explains that there are two māyās with two distinct functions:

kiṁ ca, sva-līlā-parikarāṇāṁ bhaktānāṁ bhakta-dviṣāṁ kaṁsādīnāṁ ca mohanārthaṁ yogamāyāṁ māyāṁ cādiśad ity āha

– Furthermore, for the purpose of covering the awareness of His devotees, who are associates in His own līlās, and of Kaṁsa and others, who are haters of His devotees, He ordered yogamāyā and māyā.

He glosses individual words as follows:

viṣṇor māyā = yoga-māyā (based on the explicit use of this word in bhā.pu. 10.2.6)

prabhuṇā = by Śrī Kṛṣṇa

aṁśena = aṁśena saha = svāṁśa-bhūta-bahiraṅga-māyā-sahitaiva =along with her aṁśa, bahiraṅga-māyā-śakti,

Thus, the meaning of the verse is:

Ordered by Śrī Kṛṣṇa, Visnu’s all-powerful Yoga-māyā, by whom the [transcendental and material] world is deluded, will manifest along with her aṁśa, Bahiraṅga-māyā-śakti, for covering the awareness of Śrī Yaśodā and others.

Śrī Viśvanātha supports this interpretation further by citing a verse from the Nārada-pañcarātra which explicitly mentions that mahā-māyā is yoga-māyā’s aṁśa (I did not include it here).

yogamāyā and mahamāyā have distinct functions

In his commentary on a verse in the 13th chapter of the tenth canto of the Bhāgavata, in the context of the Brahmā-vimohana līḷā, Śrī Viśvanātha makes the distinction between them more clear (10.13.57):

yā vāstavaṁ vastvāvṛṇoti avāstava-vastv eva darśayati sā māyā – that which covers the eternal reality, and displays the temporary [material] reality is [mahā]māyā

yā tu vāstava-vastūnām api madhye kim apy āvṛṇoti kim api darśayati sā yogamāyeti – among the eternal realities, that which covers some and reveals some, is yogamāyā.

Śrī Kṛṣṇa’s covering of the original cowherd boys, the displaying of Himself as the cowherd boys, covering those cowherd boys and displaying of many Śrī Viṣṇu forms, and then subsequent covering of all of them, and just displaying Himself to Śrī Brahmā, were all feats of His yogamāyā. This follows from the definition above.

What is mahā-māyā’s role in the līḷā then? She became Śrī Devakī’s daughter, and cheated Kaṁsa who tried to hurl her to the ground in Kaṁsa’s prison. Kaṁsa cannot touch transcendental yoga-māyā, and so mahā-māyā was needed to allow this to happen. She flew out of Kaṁsa’s hand in the form of Vindhyācala-nivāsinī (the resident of the Vindhyā mountains) and become well known as Śrī Durgā.

Śrī Viśvanātha’s discussion gets more and more interesting and rich in insight as he goes along. When Śrī Kṛṣṇa showed Duryodhana his viśvarūpa in the assembly at Kurukṣetra, there was no effect on him. Duryodhana dismissed it as some kind of magic. This was the influence of mahā-māyā. Another example is when Śrī Kṛṣṇa fought with Śālva. At that time he was mounted on Garuḍa. Śālva knew that Garuḍa was Śrī Viṣṇu’s carrier. Yet, he did not put two and two together and recognize Śrī Kṛṣṇa- again the influence of mahā-māyā.

So the two māyās have different objects of bewilderment as well:

bhagavad-unmukha mohanam = Yoga-māyā’s function = bewildering those who are turned toward Bhagavān.

bhagavad-vimukha mohanam = Mahā-māyā’s function = bewildering those who are turned away from Bhagavān.

The lack of awareness of Śrī Yaśodā and Śrī Nanda that Śrī Kṛṣṇa is Bhagavan is not due to yoga-māyā

Śrī Viśvanātha concludes his commentary with an important point. Similar to Duryodhana, Śrī Yaśodā was unimpressed when she saw Śrī Kṛṣṇa’s viśvarūpa in His mouth. Likewise Nanda Mahārāja was unmoved when he saw Varuṇa and his associates worship Śrī Kṛṣṇa. In fact, they loved their son even more. Which of the two māyās brought this bewilderment about? None of them!

He writes:

viśva-rūpa-varuṇa-lokādi-darśanānte vātsalyādi-bhāvādhikyatvenaiśvarya-jñāne’py asambhramād evaiśvaryānanusandhāna-lakṣaṇaṁ mohanaṁ tat na yoga-māyayā nāpi māyayā, kintu premṇa eva sa svabhāvaḥ yaḥ khalu bhagavad-aiśvarya-jñānam āvṛṇvan cinmaya-mamatā-raśanayā śrī-kṛṣṇaṁ nibadhya pratikṣaṇaṁ tasmin snehādhikyam utpādayan tan-mādhuryāsvāda-mahodadhau bhakta-janaṁ nimajjayatīty asādhāraṇa-lakṣaṇa-jñāpyo bhavaty

Despite learning about Śrī Kṛṣṇa’s Lordship after seeing the viśva-rūpa, and the episode of varuṇa etc., due to extreme vātsalya bhāva for Him, they remain unperturbed. This bewilderment, characterized by a lack of appreciation for His aiśvarya, is not due to yoga-māyā nor mahā-māyā, but it is the nature of prema. This prema covers the knowedge of aiśvarya of Bhagavān, and binding Śrī Kṛṣṇa with the ropes of transcendental ‘my’-ness, generates love for Him every second, and drowns the devotees in the great ocean of the experience of His sweetness. This is the unique characteristic of prema that is to be deduced.

He adds that the bewilderment induced by prema (mohana) is also sometimes referred to as māyā, because it shares the characteristic of mohanam with māyā. Thus, prema is referred to in 10.8.43 as māyā – vaiṣṇavīṁ vyatanon māyāṁ putra-sneha-mayīṁ vibhuḥ – Śrī Kṛṣṇa expanded His vaiṣṇavī māyā, which has the unique characteristic of vātsalya-prema.

Summary

There are three types of bewilderment, caused by three distinct entities. Yoga-māyā bewilders the devotees by concealing some aspect(s) of Śrī Kṛṣṇa, and displaying some other aspect(s). Mahā-māyā bewilders the non-devotees, by covering Śrī Kṛṣṇa completely and displaying Him to be ordinary, or displaying the material world in His place. Prema covers awareness of Śrī Kṛṣṇa’s aiśvarya.

Categories: Māyā

Tagged as:

13 replies »

  1. There is a serious misconception among a majority of Gaudiyas that Yogamāyā is the sister of Krishna born to Yashoda or Subhadra(born to Vasudeva); however Sri Jiva(in Bhagavat sandarbha) and others including Sri Baladeva(and probably Sri Vishnavanatha too) have confirmed that she is a priyā(i.e. consort or queen) of Bhagavān and is an expansion of MahālakShmī. She is the fifth one called ‘Yogā’ among the nine shaktis of Bhagavān.
    [The nine shaktis being: Vimalā, Utkarshini, Jñanā, Kriyā, Yogā, Prahvi, Satyā, Īshanā and Anugrahā]

  2. Reference for the shakti called “Yogā” being Yogamāyā in the commentaries:

    || 10.2.6 ||

    bhagavān api viśvātmā viditvā kaṁsajaṁ bhayam |
    yadūnāṁ nija-nāthānāṁ yogamāyāṁ samādiśat ||

    vaiṣṇava-toṣaṇī : bhagavān svayam eva nitya-rūpaḥ śrī-kṛṣṇaḥ viśvātmā sarvāṁśī | api-śabdaḥ kṣīrodaśāyy-apekṣayā pūrvaṁ sa vai brahmādīn samādiśat adhunā svaym asāv āpa yoga-māyām iti viditvā nivedanaṁ vināpi yadūnāṁ bhayaṁ jṣātvā tad-bhaya-nirāsārtham ity arthaḥ | samyak protsāhanādi-pūrvakam ādiśat | kutaḥ ? nijāḥ śrī-vasudevādayo nāthā yeṣāṁ teṣāṁ bhakta-vātsalyād iti bhāvaḥ | svīyeṣu śreṣṭhānām iti vā yogo bhagavac-chakti-viśeṣaḥ sa eva brahmādīnām api mohanān māyā tāṁ jagat-kāraṇa-śaktito’pi parāvasthām ekānaṁśākhyāṁ yad vātrāpi-śabdo’yaṁ śrī-bhagavataḥ paramotkarṣaṁ sūcayitvā tasyās tādṛśatve’pi tato’tinikarṣaṁ sūcayati tādṛśo’pi tādṛśīṁ tāṁ samdiśad iti tu tasya nijeṣu vātsalyātiśayam ||6||

    bṛhad-vaiṣṇava-toṣaṇī : api-śabdaḥ pūrvoka-kṣīrodaśāyyāpekṣayā, viśvasyātmā vyāpako’to viditvā | yad vā, antaryāmī yadūnāṁ bhayaṁ viditvā nivedanaṁ vināpi tad-bhaya-nirāsārtham ity arthaḥ | samyak protsāhanādi-pūrvakam ādiśat | kutaḥ ? nijaḥ svayam eva nāthaḥ | kiṁ vā, nijāḥ śrī-vasudevādayo nāthā yeṣāṁ teṣāṁ bhakta-vātsalyād iti bhāvaḥ | yad vā, viśvasyātmā prabhur iti yogamāyāṁ prati samādeśe hetuḥ | tasyā api tad-adhīnatvāt yogo bhagavac-chakti-viśeṣaḥ | sa eva śrī-brahmādīnām api mohanān māyā, tām ||6||

    viśvanāthaḥ : idānīṁ svayaṁ bhagavān kṛṣṇo’pi yogamāyāṁ vimalādīnāṁ cic-chakti-vṛttīnāṁ paṣcamīm ||6||

    baladevaḥ : nāradopajāpasya phalaṁ tvarayā harer avataraṇaṁ darśayati bhagavān apīti | yadūnāṁ bhayaṁ viditvā yogamāyāṁ vimalādīnāṁ navānāṁ parāṁśānāṁ paṣcamīṁ samādiśat ||6||

    Radhe Radhe

      • Indeed. I have posted a duplicate comment, please feel free to delete it.
        Radhe Radhe

    • Edit: Instead of “paṣcamīṁ”, it should be pañcamīṁ in Sri Vishvanatha and Baladeva’s commentaries.

      • Ok – rough and quick translation below without transliterations.

        bhagavān api viśvātmā viditvā kaṁsajaṁ bhayam |
        yadūnāṁ nija-nāthānāṁ yogamāyāṁ samādiśat ||

        Bhagavan, the visvatama, understanding the fear for Kamsa in the leaders of the Yadus, directed Yoga-maya.

        vaiṣṇava-toṣaṇī : bhagavān svayam eva nitya-rūpaḥ śrī-kṛṣṇaḥ viśvātmā sarvāṁśī | api-śabdaḥ kṣīrodaśāyy-apekṣayā pūrvaṁ sa vai brahmādīn samādiśat adhunā svaym asāv āpa yoga-māyām iti viditvā nivedanaṁ vināpi yadūnāṁ bhayaṁ jṣātvā tad-bhaya-nirāsārtham ity arthaḥ | samyak protsāhanādi-pūrvakam ādiśat – Bhagavan Himself, in His eternal form as Sri Krsna, the amsi of all amsas. The word ‘api’ indicates that He directed Brahma and others previously as Ksirodasayi Visnu, but now, He Himself instructed yoga-maya. the word viditva indicates that without even being requested by the Yadus, just knowing their fear, and for dispelling it, He directed yoga-maya to completely rebuild their enthusiasm.
        | kutaḥ ? nijāḥ śrī-vasudevādayo nāthā yeṣāṁ teṣāṁ bhakta-vātsalyād iti bhāvaḥ | svīyeṣu śreṣṭhānām iti vā yogo bhagavac-chakti-viśeṣaḥ sa eva brahmādīnām api mohanān māyā tāṁ jagat-kāraṇa-śaktito’pi parāvasthām ekānaṁśākhyāṁ yad vātrāpi-śabdo’yaṁ śrī-bhagavataḥ paramotkarṣaṁ sūcayitvā tasyās tādṛśatve’pi tato’tinikarṣaṁ sūcayati tādṛśo’pi tādṛśīṁ tāṁ samdiśad iti tu tasya nijeṣu vātsalyātiśayam ||6||
        Why? Nijah means those, of whom Sri Vasudeva and others were leaders. Out of love for those devotees. Or nija-nathanam means among the best of His own devotees. Yoga means a specific type of Bhagavan’s sakti. That sakti also put Brahma and others into illusion. As such, she is called maya. She is superior even to the sakti which is the cause of the world. She has the appellation of eka- without parts. Because the word ‘api’ shows the supreme greatness of Bhagavan, she is also the same (i.e. great), yet she is totally subordinate to Him. He, who is like that, directed her, who is like that, which indicates His extreme love for His devotees.
        bṛhad-vaiṣṇava-toṣaṇī : api-śabdaḥ pūrvoka-kṣīrodaśāyyāpekṣayā, viśvasyātmā vyāpako’to viditvā | yad vā, antaryāmī yadūnāṁ bhayaṁ viditvā nivedanaṁ vināpi tad-bhaya-nirāsārtham ity arthaḥ | samyak protsāhanādi-pūrvakam ādiśat | kutaḥ ? nijaḥ svayam eva nāthaḥ | kiṁ vā, nijāḥ śrī-vasudevādayo nāthā yeṣāṁ teṣāṁ bhakta-vātsalyād iti bhāvaḥ | yad vā, viśvasyātmā prabhur iti yogamāyāṁ prati samādeśe hetuḥ | tasyā api tad-adhīnatvāt yogo bhagavac-chakti-viśeṣaḥ | sa eva śrī-brahmādīnām api mohanān māyā, tām ||6||

        not much new here

        viśvanāthaḥ : idānīṁ svayaṁ bhagavān kṛṣṇo’pi yogamāyāṁ vimalādīnāṁ cic-chakti-vṛttīnāṁ paṣcamīm ||6||

        Now, svayam Bhagavan Krsna, directed Yogamaya, who is the fifth of the different vrttis of cit-sakti beginning with Vimala.

        baladevaḥ : nāradopajāpasya phalaṁ tvarayā harer avataraṇaṁ darśayati bhagavān apīti | yadūnāṁ bhayaṁ viditvā yogamāyāṁ vimalādīnāṁ navānāṁ parāṁśānāṁ paṣcamīṁ samādiśat ||6||
        The fruit of Narada’s beseeching – Hari’s descent soon after- is shown in this verse. Knowing the fear of the Yadus, He directed the fifth of the nine supreme amsas beginning with Vimala [of His cit-saki], who is called yogamaya

  3. Radhe Radhe
    Can this part of the commentary:
    “tāṁ jagat-kāraṇa-śaktito’pi parāvasthām ekānaṁśākhyāṁ” be translated as
    “She is superior even to the sakti which is the cause of the world known with the appellation of ‘Ekānaṁśā'”?

    I ask because ‘Ekānaṁśā’ is the name of the goddess Durgā(born to Yashodā). Previously she assisted Vishnu in the war with Kālanemi, and manifested from Vishnu’s eyes as per Harivamsha, if I recall correctly.

    • No, because the two words parāvasthām ekānaṁśākhyāṁ go together (dvitiya ekavacana). They refer to yoga-maya, not maha-maya. This word is also used for yoga-maya in the commentary to the verse discussed in the article above.

Leave a Reply