Translation of Gītā 2.29
Reader Sridhar ji requested a translation of Śrī Baladeva’s commentary on Gītā 2.29. For reference, the verse is below: āścaryavat paśyati kaścid enam āścaryavad vadati tathaiva cānyaḥ | āścaryavac cainam anyaḥ śṛṇoti śrutvāpy enaṁ veda na caiva kaścit || Someone considers the self as amazing, another speaks of […]