नीचे पढियें श्री बाबाजी के निबन्ध का श्री अनन्त जी द्वारा किया गया सुंदर अनुवाद
Quote
tad etat śrīmad-gītā-gopāla-tāpany-ādi-śāstra-gaṇa-sahāyasya nikhiletara-śāstra-śata-praṇata-caraṇasya śrī-bhāgavatasyābhiprāyeṇa śrī-kṛṣṇasya svayaṁ bhagavattvaṁ karatala iva darśitam In this way, Śrī Kṛṣṇa’s existential status as Svayaṁ Bhagavān has been shown — as clearly as one might display the palm of one’s hand — to be the true intent of the Śrīmad Bhāgavata , which is served reverentially by hundreds of other sacred writings and assisted by scriptures such as the Gītā and Gopāla-tāpanī Upaniṣad.