The jīva’s root problem: beginningless absence of awareness of the Absolute Reality
In a previous article, I presented Śrī Jīva Goswami’s formulation of the jīva’s basic problem that he defines in the Prīti Sandarbha: atha jīvaś ca tadīyo’pi taj-jñāna-saṁsargābhāva-yuktatvena tan-māyā-parābhūtaḥ sann ātma-svarūpa-jñāna-lopān māyā-kalpitopādhy-āveśāc cānādi-saṁsāra-duḥkhena sambadhyata iti paramātma-sandarbhādāv eva nirūpitam asti | The individual living being (jīva), although belonging to the […]