Author Archives

T. Krsna dasa

I am interested in Chaitanya Vaishnavism. This site is inspired by the teachings of Sri Satyanarayana dasa Babaji, scholar and practitioner.

The meaning of the word ‘acintya’

I have previously stated in articles on this site that acintya means śāstraika-gamyam – knowable only through śāstra. śāstra states that there is neither bheda nor abheda between Bhagavān and His śaktis. As such, there is no option but to accept acintya bheda-abheda, even though bheda and abheda […]

The Sarva-samvādinī commentary on svābhāvika bheda-abheda-vāda

Reader Sridhar requested a translation of Śrī Jīva Goswami’s Sarva-samvādinī commentary on svābhāvika bheda-abheda-vāda, along with a translation of the late Śrī Ānanda Gopāla Vedānta-tirtha’s commentary on the Sarva-samvādinī. I present the translations below. Before this section, Śrī Jīva Goswami has refuted aupcārika bheda-abheda-vāda. Now he refutes svābhāvika […]

Should Caitanya Vaiṣṇavas observe Śivarātri?

Question: Should Caitanya Vaiṣṇavas observe Śivarātri? Answer: In the Gadādhara parivāra, we fast on Śivarātri. Q: Some say that there is no need to observe Śivarātri. They cite the following from Śrī Gopāla Bhaṭṭa Goswami: śivarātrivratamidaṁ yadyapyāvaśyakaṁ na hi |  vaiṣṇavānāṁ tathāpyatra sadācārādvilikhyate ||186||  Could you help me […]

Śrī Jīva Goswami’s commentary on the definition of uttamā bhakti, part II

I continue translating Śrī Jīva Goswami’s commentary on the definition of uttamā bhakti given in the Bhakti rasāmṛta sindhu by Śrī Rūpa Goswami. In the first article, I examined the meaning of kṛṣṇānuśīlanam. Śrī Jīva writes: kṛṣṇa-śabdaś cātra svayaṁbhagavataḥ śrī-kṛṣṇasya tad-rūpāṇāṁ cānyeṣām api grāhakaḥ | tāratamyaṁ cāgre vivecanīyam […]