Category: Devotee Prayers

Śrī Guru-vandanā by Narottama Dāsa Ṭhākura

ŚRĪ GURU-CARAṆA-PADMA  Translation by Śrī Babaji (1)  śrī-guru-caraṇa-padma, kevala-bhakati-sadma, bando mui sāvadhāna mate jāhāra prasāde bhāi, e bhava toriyā  jāi, kṛṣṇa-prāpti hoy jāhā ha‘te  The lotus feet of Śrī Guru are the abode of pure bhakti. I bow down to them with great reverence. O brothers and sisters! […]

ŚRĪ ŚRĪ ṢAḌ-GOSVĀMY-AṢṬAKAM 

Prayer to the Six Gosvāmīs by Śrīnivāsa Ācārya  (Śrī Babaji’s translation) (1)  kṛṣṇotkīrtana-gāna-nartana-parau premāmṛtāmbho-nidhī dhīrādhīra-jana-priyau priya-karau nirmatsarau pūjitau śrī-caitanya-kṛpā-bharau bhuvi bhuvo bhārāvahantārakau vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau I offer my respectful obeisances unto Śrī Rūpa Gosvāmī, Śrī Sanātana Gosvāmī, Śrī Raghunātha Bhaṭṭa Gosvāmī, Śrī Raghunātha dāsa Gosvāmī, Śrī Jīva […]

Śruti-stuti – Prayers of the vedas personified

The Prayers of the Vedas personified appear in the Śrīmad Bhāgavatam SB 10.87.14–18. We present Babaji’s translations below. जय जय जह्यजामजित दोषगृभीतगुणांत्वमसि यदात्मना समवरुद्धसमस्तभग:अगजगदोकसामखिलशक्त्यवबोधक तेक्व‍‍चिदजयात्मना च चरतोऽनुचरेन्निगम: jaya jaya jahy ajām ajita doṣa-gṛbhīta-guṇāṁtvam asi yad ātmanā samavaruddha-samasta-bhagaḥaga-jagad-okasām akhila-śakty-avabodhaka tekvacid ajayātmanā ca carato ’nucaren nigamaḥ Be victorious! Be glorious! […]

Śrīmatī Devakī’s Prayers to Śrī Kṛṣṇa

The prayers of Śrīmatī Devakī to Śrī Kṛṣṇa appear in the Śrīmad Bhāgavatam SB 10.3.24–28. In it, she establishes Śrī Kṛṣṇa as the Supreme Reality, the ultimate object of achievement. We present Śrī Babaji’s translations below. रूपं यत् तत् प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् सत्तामात्रं निर्विशेषं निरीहं स त्वं […]