The qualification for vaidhī sādhanā bhakti
In kārikā 1.2.9, Rupa Goswami writes that vaidhī bhakti is the duty of everyone in varṇāśrama : इति असौ स्याद् विधिर् नित्यौ सर्व-वर्णाश्रमादिषु| नित्यत्वेSपि अस्य निर्णितम् एकादश्यादिवत् फलम्|| This vidhi (vaidhī bhakti) is a compulsory or regular activity (nitya) for all varṇas and āśramas. Even though it is nitya, […]