Month: June 2021

Prayers of the Devas to Śrī Kṛṣṇa in Devakī’s Womb

The prayers of Devas to Śrī Kṛṣṇa in Devakī’s Womb appear in the Śrīmad Bhāgavatam SB 10.2.26-41. We present Babaji’s translations below. सत्यव्रतं सत्यपरं त्रिसत्यंसत्यस्य योनिं निहितं च सत्ये सत्यस्य सत्यमृतसत्यनेत्रंसत्यात्मकं त्वां शरणं प्रपन्ना: satya-vrataṁ satya-paraṁ tri-satyaṁ satyasya yoniṁ nihitaṁ ca satyesatyasya satyam ṛta-satya-netraṁ satyātmakaṁ tvāṁ śaraṇaṁ prapannāḥ […]

Different types of bhakti in the Bhagavad-gītā

We have seen the definition of pure or uttamā bhakti elsewhere. Many practitioners tend to mix pure bhakti with other methods like karma-yoga, jñāna-yoga and dhyāna-yoga which gives rise to varieties of mixed bhakti. Śrī Viśvanātha Cakravartī’s commentary on the Gītā explains the various mixtures at various places, […]