Uttama bhaktas are very rare among both muktas and siddhas
Rupa Goswami quotes the following verse from the sixth canto of the भागवतम् in भक्तिरसामृत सिंधु 1.2.52: मुक्तानाम् अपि सिद्धानां नारायणपरायणः| सुदुर्लभः प्रशान्तात्मा कोटीषु अपि महामुनेः|| muktānām api siddhānāṁ nārāyaṇa-parāyaṇaḥ su-durlabhaḥ praśāntātmā koṭiṣv api mahā-mune Jiva Goswami helps us translate this verse by defining the terms in it. […]