Bhakti is not a group dharma

From Pearls of Wisdom – A Questions and Answer Anthology Question: What is the destination of a person who practices devotion on an individual basis and is not part of an institution but takes guidance regarding sādhana from genuine sādhūs? Answer: When Kṛṣṇa played on His flute on […]

Śrī Guru-vandanā by Narottama Dāsa Ṭhākura

ŚRĪ GURU-CARAṆA-PADMA  Translation by Śrī Babaji (1)  śrī-guru-caraṇa-padma, kevala-bhakati-sadma, bando mui sāvadhāna mate jāhāra prasāde bhāi, e bhava toriyā  jāi, kṛṣṇa-prāpti hoy jāhā ha‘te  The lotus feet of Śrī Guru are the abode of pure bhakti. I bow down to them with great reverence. O brothers and sisters! […]

ŚRĪ ŚRĪ ṢAḌ-GOSVĀMY-AṢṬAKAM 

Prayer to the Six Gosvāmīs by Śrīnivāsa Ācārya  (Śrī Babaji’s translation) (1)  kṛṣṇotkīrtana-gāna-nartana-parau premāmṛtāmbho-nidhī dhīrādhīra-jana-priyau priya-karau nirmatsarau pūjitau śrī-caitanya-kṛpā-bharau bhuvi bhuvo bhārāvahantārakau vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau I offer my respectful obeisances unto Śrī Rūpa Gosvāmī, Śrī Sanātana Gosvāmī, Śrī Raghunātha Bhaṭṭa Gosvāmī, Śrī Raghunātha dāsa Gosvāmī, Śrī Jīva […]

Śruti-stuti – Prayers of the vedas personified

The Prayers of the Vedas personified appear in the Śrīmad Bhāgavatam SB 10.87.14–18. We present Babaji’s translations below. जय जय जह्यजामजित दोषगृभीतगुणांत्वमसि यदात्मना समवरुद्धसमस्तभग:अगजगदोकसामखिलशक्त्यवबोधक तेक्व‍‍चिदजयात्मना च चरतोऽनुचरेन्निगम: jaya jaya jahy ajām ajita doṣa-gṛbhīta-guṇāṁtvam asi yad ātmanā samavaruddha-samasta-bhagaḥaga-jagad-okasām akhila-śakty-avabodhaka tekvacid ajayātmanā ca carato ’nucaren nigamaḥ Be victorious! Be glorious! […]